Original

धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम् ।को हि ब्राह्मणमाचार्यमभिद्रुह्येत मादृशः ॥ १६ ॥

Segmented

धिग् अस्तु क्षात्रम् आचारम् धिग् अस्तु बल-पौरुषम् को हि ब्राह्मणम् आचार्यम् अभिद्रुह्येत मादृशः

Analysis

Word Lemma Parse
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
क्षात्रम् क्षात्र pos=a,g=m,c=2,n=s
आचारम् आचार pos=n,g=m,c=2,n=s
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
बल बल pos=n,comp=y
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
को pos=n,g=m,c=1,n=s
हि हि pos=i
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
अभिद्रुह्येत अभिद्रुह् pos=v,p=3,n=s,l=vidhilin
मादृशः मादृश pos=a,g=m,c=1,n=s