Original

तदिदं समनुप्राप्तं वचनं सत्यवादिनः ।तत्कृते ह्यद्य पश्यामि शरतल्पगतं कृपम् ॥ १५ ॥

Segmented

तद् इदम् समनुप्राप्तम् वचनम् सत्य-वादिनः तद्-कृते हि अद्य पश्यामि शर-तल्प-गतम् कृपम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
समनुप्राप्तम् समनुप्राप् pos=va,g=n,c=1,n=s,f=part
वचनम् वचन pos=n,g=n,c=1,n=s
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=6,n=s
तद् तद् pos=n,comp=y
कृते कृते pos=i
हि हि pos=i
अद्य अद्य pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
शर शर pos=n,comp=y
तल्प तल्प pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
कृपम् कृप pos=n,g=m,c=2,n=s