Original

नीयतां परलोकाय साध्वयं कुलपांसनः ।अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भयम् ॥ १४ ॥

Segmented

नीयताम् पर-लोकाय साधु अयम् कुल-पांसनः अस्मात् हि कुरु-मुख्यानाम् महद् उत्पत्स्यते भयम्

Analysis

Word Lemma Parse
नीयताम् नी pos=v,p=3,n=s,l=lot
पर पर pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
साधु साधु pos=a,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
कुल कुल pos=n,comp=y
पांसनः पांसन pos=a,g=m,c=1,n=s
अस्मात् इदम् pos=n,g=m,c=5,n=s
हि हि pos=i
कुरु कुरु pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
महद् महत् pos=a,g=m,c=1,n=s
उत्पत्स्यते उत्पद् pos=v,p=3,n=s,l=lrt
भयम् भय pos=n,g=n,c=1,n=s