Original

पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान् ।कुलान्तकरणे पापे जातमात्रे सुयोधने ॥ १३ ॥

Segmented

पश्यन्न् इदम् महा-प्राज्ञः क्षत्ता राजानम् उक्तवान् कुल-अन्त-करणे पापे जात-मात्रे सुयोधने

Analysis

Word Lemma Parse
पश्यन्न् दृश् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
कुल कुल pos=n,comp=y
अन्त अन्त pos=n,comp=y
करणे करण pos=a,g=m,c=7,n=s
पापे पाप pos=a,g=m,c=7,n=s
जात जन् pos=va,comp=y,f=part
मात्रे मात्र pos=n,g=m,c=7,n=s
सुयोधने सुयोधन pos=n,g=m,c=7,n=s