Original

दृष्ट्वा शारद्वतं पार्थो मूर्छितं शरपीडितम् ।रथ एव महेष्वासः कृपणं पर्यदेवयत् ॥ १२ ॥

Segmented

दृष्ट्वा शारद्वतम् पार्थो मूर्छितम् शर-पीडितम् रथ एव महा-इष्वासः कृपणम् पर्यदेवयत्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
शारद्वतम् शारद्वत pos=n,g=m,c=2,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
मूर्छितम् मूर्छय् pos=va,g=m,c=2,n=s,f=part
शर शर pos=n,comp=y
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part
रथ रथ pos=n,g=m,c=1,n=s
एव एव pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
कृपणम् कृपण pos=a,g=n,c=2,n=s
पर्यदेवयत् परिदेवय् pos=v,p=3,n=s,l=lan