Original

तस्मिन्सन्ने महाराज कृपे शारद्वते युधि ।अश्वत्थामाप्यपायासीत्पाण्डवेयाद्रथान्तरम् ॥ ११ ॥

Segmented

तस्मिन् सन्ने महा-राज कृपे शारद्वते युधि अश्वत्थामा अपि अपायासीत् पाण्डवेयाद् रथ-अन्तरम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
सन्ने सद् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कृपे कृप pos=n,g=m,c=7,n=s
शारद्वते शारद्वत pos=n,g=m,c=7,n=s
युधि युध् pos=n,g=f,c=7,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
अपायासीत् अपया pos=v,p=3,n=s,l=lun
पाण्डवेयाद् पाण्डवेय pos=n,g=m,c=5,n=s
रथ रथ pos=n,comp=y
अन्तरम् अन्तर pos=a,g=m,c=2,n=s