Original

विह्वलं तमभिज्ञाय भर्तारं शरपीडितम् ।हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत् ॥ १० ॥

Segmented

विह्वलम् तम् अभिज्ञाय भर्तारम् शर-पीडितम् हतो ऽयम् इति च ज्ञात्वा सारथिः तम् अपावहत्

Analysis

Word Lemma Parse
विह्वलम् विह्वल pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अभिज्ञाय अभिज्ञा pos=vi
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part
हतो हन् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
ज्ञात्वा ज्ञा pos=vi
सारथिः सारथि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अपावहत् अपवह् pos=v,p=3,n=s,l=lan