Original

धृतराष्ट्र उवाच ।तस्मिन्विनिहते वीरे सैन्धवे सव्यसाचिना ।मामका यदकुर्वन्त तन्ममाचक्ष्व संजय ॥ १ ॥

Segmented

धृतराष्ट्र उवाच तस्मिन् विनिहते वीरे सैन्धवे सव्यसाचिना मामका यद् अकुर्वन्त तत् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
विनिहते विनिहन् pos=va,g=m,c=7,n=s,f=part
वीरे वीर pos=n,g=m,c=7,n=s
सैन्धवे सैन्धव pos=n,g=m,c=7,n=s
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s
मामका मामक pos=a,g=m,c=1,n=p
यद् यद् pos=n,g=n,c=2,n=s
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s