Original

समासाद्य तु बीभत्सुः सैन्धवं प्रमुखे स्थितम् ।नेत्राभ्यां क्रोधदीप्ताभ्यां संप्रैक्षन्निर्दहन्निव ॥ ९ ॥

Segmented

समासाद्य तु बीभत्सुः सैन्धवम् प्रमुखे स्थितम् नेत्राभ्याम् क्रोध-दीप् सम्प्रैक्षत् निर्दह् इव

Analysis

Word Lemma Parse
समासाद्य समासादय् pos=vi
तु तु pos=i
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
प्रमुखे प्रमुख pos=a,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
नेत्राभ्याम् नेत्र pos=n,g=n,c=3,n=d
क्रोध क्रोध pos=n,comp=y
दीप् दीप् pos=va,g=n,c=3,n=d,f=part
सम्प्रैक्षत् सम्प्रेक्ष् pos=v,p=3,n=s,l=lan
निर्दह् निर्दह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i