Original

स तानुदीर्णान्सरथाश्ववारणान्पदातिसंघांश्च महाधनुर्धरः ।विपन्नसर्वायुधजीवितान्रणे चकार वीरो यमराष्ट्रवर्धनान् ॥ ८९ ॥

Segmented

स तान् उदीर्णान् स रथ-अश्व-वारणान् पदाति-सङ्घान् च महा-धनुः-धरः विपन्न-सर्व-आयुध-जीवितान् रणे चकार वीरो यम-राष्ट्र-वर्धनान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
उदीर्णान् उदीर् pos=va,g=m,c=2,n=p,f=part
pos=i
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
वारणान् वारण pos=n,g=m,c=2,n=p
पदाति पदाति pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
धनुः धनुस् pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
विपन्न विपद् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
आयुध आयुध pos=n,comp=y
जीवितान् जीवित pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
चकार कृ pos=v,p=3,n=s,l=lit
वीरो वीर pos=n,g=m,c=1,n=s
यम यम pos=n,comp=y
राष्ट्र राष्ट्र pos=n,comp=y
वर्धनान् वर्धन pos=a,g=m,c=2,n=p