Original

गदाश्च गुर्वीः परिघानयस्मयानसींश्च शक्तीश्च रणे नराधिपाः ।महान्ति शस्त्राणि च भीमदर्शनाः प्रगृह्य पार्थं सहसाभिदुद्रुवुः ॥ ८८ ॥

Segmented

गदाः च गुर्वीः परिघान् अयस्मयान् असीन् च शक्तीः च रणे नराधिपाः महान्ति शस्त्राणि च भीम-दर्शनाः प्रगृह्य पार्थम् सहसा अभिदुद्रुवुः

Analysis

Word Lemma Parse
गदाः गदा pos=n,g=f,c=2,n=p
pos=i
गुर्वीः गुरु pos=a,g=f,c=2,n=p
परिघान् परिघ pos=n,g=m,c=2,n=p
अयस्मयान् अयस्मय pos=a,g=m,c=2,n=p
असीन् असि pos=n,g=m,c=2,n=p
pos=i
शक्तीः शक्ति pos=n,g=f,c=2,n=p
pos=i
रणे रण pos=n,g=m,c=7,n=s
नराधिपाः नराधिप pos=n,g=m,c=1,n=p
महान्ति महत् pos=a,g=n,c=2,n=p
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
pos=i
भीम भीम pos=a,comp=y
दर्शनाः दर्शन pos=n,g=f,c=2,n=p
प्रगृह्य प्रग्रह् pos=vi
पार्थम् पार्थ pos=n,g=m,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
अभिदुद्रुवुः अभिद्रु pos=v,p=3,n=p,l=lit