Original

किरीटमाली महता महायशाः शरासनेनास्य शराननीकजित् ।हयप्रवेकोत्तमनागधूर्गतान्कुरुप्रवीरानिषुभिर्न्यपातयत् ॥ ८७ ॥

Segmented

किरीटमाली महता महा-यशाः शरासनेन अस्य शरान् अनीक-जित् हय-प्रवेक-उत्तम-नाग-धूर्गतान् कुरु-प्रवीरान् इषुभिः न्यपातयत्

Analysis

Word Lemma Parse
किरीटमाली किरीटमालिन् pos=n,g=m,c=1,n=s
महता महत् pos=a,g=m,c=3,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
शरासनेन शरासन pos=n,g=m,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
शरान् शर pos=n,g=m,c=2,n=p
अनीक अनीक pos=n,comp=y
जित् जित् pos=a,g=m,c=1,n=s
हय हय pos=n,comp=y
प्रवेक प्रवेक pos=a,comp=y
उत्तम उत्तम pos=a,comp=y
नाग नाग pos=n,comp=y
धूर्गतान् धूर्गत pos=a,g=m,c=2,n=p
कुरु कुरु pos=n,comp=y
प्रवीरान् प्रवीर pos=n,g=m,c=2,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan