Original

प्रदीप्तोल्कमभवच्चान्तरिक्षं देहेषु भूरीण्यपतन्वयांसि ।यत्पिङ्गलज्येन किरीटमाली क्रुद्धो रिपूनाजगवेन हन्ति ॥ ८६ ॥

Segmented

प्रदीप्त-उल्कम् अभवत् च अन्तरिक्षम् देहेषु भूरीणि अपतन् वयांसि यत् पिङ्गल-ज्येन किरीटमाली क्रुद्धो रिपून् आजगवेन हन्ति

Analysis

Word Lemma Parse
प्रदीप्त प्रदीप् pos=va,comp=y,f=part
उल्कम् उल्का pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
देहेषु देह pos=n,g=m,c=7,n=p
भूरीणि भूरि pos=n,g=n,c=1,n=p
अपतन् पत् pos=v,p=3,n=p,l=lan
वयांसि वयस् pos=n,g=n,c=1,n=p
यत् यत् pos=i
पिङ्गल पिङ्गल pos=n,comp=y
ज्येन ज्या pos=n,g=n,c=3,n=s
किरीटमाली किरीटमालिन् pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रिपून् रिपु pos=n,g=m,c=2,n=p
आजगवेन आजगव pos=n,g=n,c=3,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat