Original

ततस्तु तस्मिंस्तुमुले समुत्थिते सुदारुणे भारत मोहनीये ।नामुह्यत प्राप्य स राजपुत्रः किरीटमाली विसृजन्पृषत्कान् ॥ ८४ ॥

Segmented

ततस् तु तस्मिन् तुमुले समुत्थिते सु दारुणे भारत मोहनीये न अमुह्यत प्राप्य स राज-पुत्रः किरीटमाली विसृजन् पृषत्कान्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
तुमुले तुमुल pos=n,g=n,c=7,n=s
समुत्थिते समुत्था pos=va,g=n,c=7,n=s,f=part
सु सु pos=i
दारुणे दारुण pos=a,g=n,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
मोहनीये मोहय् pos=va,g=n,c=7,n=s,f=krtya
pos=i
अमुह्यत मुह् pos=v,p=3,n=s,l=lan
प्राप्य प्राप् pos=vi
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
किरीटमाली किरीटमालिन् pos=n,g=m,c=1,n=s
विसृजन् विसृज् pos=va,g=m,c=1,n=s,f=part
पृषत्कान् पृषत्क pos=n,g=m,c=2,n=p