Original

अथार्जुनः सर्वतोधारमस्त्रं प्रादुश्चक्रे त्रासयन्धार्तराष्ट्रान् ।तं प्रत्युदीयुः कुरवः पाण्डुसूनुं रथैर्महार्हैः शरवर्षाण्यवर्षन् ॥ ८३ ॥

Segmented

अथ अर्जुनः सर्वतोधारम् अस्त्रम् प्रादुश्चक्रे त्रासयन् धार्तराष्ट्रान् तम् प्रत्युदीयुः कुरवः पाण्डु-सूनुम् रथैः महार्हैः शर-वर्षाणि अवर्षन्

Analysis

Word Lemma Parse
अथ अथ pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
सर्वतोधारम् सर्वतोधार pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
प्रादुश्चक्रे प्रादुष्कृ pos=v,p=3,n=s,l=lit
त्रासयन् त्रासय् pos=va,g=m,c=1,n=s,f=part
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रत्युदीयुः प्रत्युदि pos=v,p=3,n=p,l=lit
कुरवः कुरु pos=n,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
सूनुम् सूनु pos=n,g=m,c=2,n=s
रथैः रथ pos=n,g=m,c=3,n=p
महार्हैः महार्ह pos=a,g=m,c=3,n=p
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
अवर्षन् वृष् pos=v,p=3,n=p,l=lan