Original

ते प्रतिज्ञाप्रतीघातमिच्छन्तः सव्यसाचिनः ।सहितास्तावकास्तूर्णमभिपेतुर्धनंजयम् ॥ ८२ ॥

Segmented

ते प्रतिज्ञा-अप्रतीघातम् इच्छन्तः सव्यसाचिनः सहिताः तावकाः तूर्णम् अभिपेतुः धनंजयम्

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
प्रतिज्ञा प्रतिज्ञा pos=n,comp=y
अप्रतीघातम् अप्रतीघात pos=n,g=m,c=2,n=s
इच्छन्तः इष् pos=va,g=m,c=1,n=p,f=part
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=6,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
तावकाः तावक pos=a,g=m,c=1,n=p
तूर्णम् तूर्णम् pos=i
अभिपेतुः अभिपत् pos=v,p=3,n=p,l=lit
धनंजयम् धनंजय pos=n,g=m,c=2,n=s