Original

सैन्धवं दशभिर्भल्लैर्वृषसेनं त्रिभिः शरैः ।शारद्वतं च विंशत्या विद्ध्वा पार्थः समुन्नदत् ॥ ८१ ॥

Segmented

सैन्धवम् दशभिः भल्लैः वृषसेनम् त्रिभिः शरैः शारद्वतम् च विंशत्या विद्ध्वा पार्थः समुन्नदत्

Analysis

Word Lemma Parse
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
वृषसेनम् वृषसेन pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
शारद्वतम् शारद्वत pos=n,g=m,c=2,n=s
pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
विद्ध्वा व्यध् pos=vi
पार्थः पार्थ pos=n,g=m,c=1,n=s
समुन्नदत् समुन्नद् pos=v,p=3,n=s,l=lan