Original

दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् ।अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः ॥ ८ ॥

Segmented

दुर्योधनः च कर्णः च वृषसेनो ऽथ मद्र-राज् अश्वत्थामा कृपः च एव स्वयम् एव च सैन्धवः

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
वृषसेनो वृषसेन pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
मद्र मद्र pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
स्वयम् स्वयम् pos=i
एव एव pos=i
pos=i
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s