Original

चतुर्भिः सिन्धुराजश्च वृषसेनश्च सप्तभिः ।पृथक्पृथङ्महाराज कृष्णपार्थावविध्यताम् ॥ ७९ ॥

Segmented

चतुर्भिः सिन्धुराजः च वृषसेनः च सप्तभिः पृथक् पृथङ् महा-राज कृष्ण-पार्थौ अविध्यताम्

Analysis

Word Lemma Parse
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
सिन्धुराजः सिन्धुराज pos=n,g=m,c=1,n=s
pos=i
वृषसेनः वृषसेन pos=n,g=m,c=1,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
पृथक् पृथक् pos=i
पृथङ् पृथक् pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कृष्ण कृष्ण pos=n,comp=y
पार्थौ पार्थ pos=n,g=m,c=2,n=d
अविध्यताम् व्यध् pos=v,p=3,n=d,l=lan