Original

मद्रराजस्तु कौन्तेयमविध्यत्त्रिंशता शरैः ।शारद्वतस्तु विंशत्या वासुदेवं समार्पयत् ।धनंजयं द्वादशभिराजघान शिलीमुखैः ॥ ७८ ॥

Segmented

मद्र-राजः तु कौन्तेयम् अविध्यत् त्रिंशता शरैः शारद्वतः तु विंशत्या वासुदेवम् समार्पयत् धनंजयम् द्वादशभिः आजघान शिलीमुखैः

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
तु तु pos=i
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
त्रिंशता त्रिंशत् pos=n,g=f,c=3,n=s
शरैः शर pos=n,g=m,c=3,n=p
शारद्वतः शारद्वत pos=n,g=m,c=1,n=s
तु तु pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
समार्पयत् समर्पय् pos=v,p=3,n=s,l=lan
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
शिलीमुखैः शिलीमुख pos=n,g=m,c=3,n=p