Original

तं तथा विरथं दृष्ट्वा रथमारोप्य स्वं तदा ।अश्वत्थामा महाराज भूयोऽर्जुनमयोधयत् ॥ ७७ ॥

Segmented

तम् तथा विरथम् दृष्ट्वा रथम् आरोप्य स्वम् तदा अश्वत्थामा महा-राज भूयो ऽर्जुनम् अयोधयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
विरथम् विरथ pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
स्वम् स्व pos=a,g=m,c=2,n=s
तदा तदा pos=i
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भूयो भूयस् pos=i
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
अयोधयत् योधय् pos=v,p=3,n=s,l=lan