Original

स छाद्यमानः समरे हताश्वो हतसारथिः ।मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत ॥ ७६ ॥

Segmented

स छाद्यमानः समरे हत-अश्वः हत-सारथिः मोहितः शर-जालेन कर्तव्यम् न अभ्यपद्यत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
छाद्यमानः छादय् pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
हत हन् pos=va,comp=y,f=part
अश्वः अश्व pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
सारथिः सारथि pos=n,g=m,c=1,n=s
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
कर्तव्यम् कृ pos=va,g=n,c=2,n=s,f=krtya
pos=i
अभ्यपद्यत अभिपद् pos=v,p=3,n=s,l=lan