Original

सारथिं चास्य भल्लेन रथनीडादपाहरत् ।छादयामास च शरैस्तव पुत्रस्य पश्यतः ॥ ७५ ॥

Segmented

सारथिम् च अस्य भल्लेन रथनीडाद् अपाहरत् छादयामास च शरैः ते पुत्रस्य पश्यतः

Analysis

Word Lemma Parse
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
रथनीडाद् रथनीड pos=n,g=m,c=5,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan
छादयामास छादय् pos=v,p=3,n=s,l=lit
pos=i
शरैः शर pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part