Original

ततो दुर्योधनो राजंस्तावकानभ्यभाषत ।यत्ता रक्षत राधेयं नाहत्वा समरेऽर्जुनम् ।निवर्तिष्यति राधेय इति मामुक्तवान्वृषः ॥ ७३ ॥

Segmented

ततो दुर्योधनो राजन् तावकान् अभ्यभाषत यत्ता रक्षत राधेयम् न अहत्वा समरे ऽर्जुनम् निवर्तिष्यति राधेय इति माम् उक्तवान् वृषः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तावकान् तावक pos=a,g=m,c=2,n=p
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
यत्ता यत् pos=va,g=m,c=1,n=p,f=part
रक्षत रक्ष् pos=v,p=2,n=p,l=lot
राधेयम् राधेय pos=n,g=m,c=2,n=s
pos=i
अहत्वा अहत्वा pos=i
समरे समर pos=n,g=n,c=7,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
निवर्तिष्यति निवृत् pos=v,p=3,n=s,l=lrt
राधेय राधेय pos=n,g=m,c=1,n=s
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
वृषः वृष pos=n,g=m,c=1,n=s