Original

प्रशस्यमानौ समरे सिद्धचारणवातिकैः ।अयुध्येतां महाराज परस्परवधैषिणौ ॥ ७२ ॥

Segmented

प्रशस्यमानौ समरे सिद्ध-चारण-वातिकैः अयुध्येताम् महा-राज परस्पर-वध-एषिनः

Analysis

Word Lemma Parse
प्रशस्यमानौ प्रशंस् pos=va,g=m,c=1,n=d,f=part
समरे समर pos=n,g=n,c=7,n=s
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
वातिकैः वातिक pos=n,g=m,c=3,n=p
अयुध्येताम् युध् pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिनः एषिन् pos=a,g=m,c=1,n=d