Original

युध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च ।प्रेक्षणीयौ चाभवतां सर्वयोधसमागमे ॥ ७१ ॥

Segmented

युध्येताम् समरे वीरौ चित्रम् लघु च सुष्ठु च प्रेक्षणीयौ च अभवताम् सर्व-योध-समागमे

Analysis

Word Lemma Parse
युध्येताम् युध् pos=v,p=3,n=d,l=lot
समरे समर pos=n,g=n,c=7,n=s
वीरौ वीर pos=n,g=m,c=1,n=d
चित्रम् चित्र pos=a,g=n,c=2,n=s
लघु लघु pos=a,g=n,c=2,n=s
pos=i
सुष्ठु सुष्ठु pos=i
pos=i
प्रेक्षणीयौ प्रेक्ष् pos=va,g=m,c=1,n=d,f=krtya
pos=i
अभवताम् भू pos=v,p=3,n=d,l=lan
सर्व सर्व pos=n,comp=y
योध योध pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s