Original

पार्थोऽहमस्मि तिष्ठ त्वं कर्णोऽहं तिष्ठ फल्गुन ।इत्येवं तर्जयन्तौ तौ वाक्शल्यैस्तुदतां तथा ॥ ७० ॥

Segmented

पार्थो ऽहम् अस्मि तिष्ठ त्वम् कर्णो ऽहम् तिष्ठ फल्गुन इति एवम् तर्जयन्तौ तौ वाक्शल्यैः तुद् तथा

Analysis

Word Lemma Parse
पार्थो पार्थ pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
तिष्ठ स्था pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
फल्गुन फल्गुन pos=n,g=m,c=8,n=s
इति इति pos=i
एवम् एवम् pos=i
तर्जयन्तौ तर्जय् pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
वाक्शल्यैः वाक्शल्य pos=n,g=n,c=3,n=p
तुद् तुद् pos=va,g=m,c=6,n=p,f=part
तथा तथा pos=i