Original

तौ वृषाविव नर्दन्तौ नरसिंहौ महारथौ ।सायकौघप्रतिच्छन्नं चक्रतुः खमजिह्मगैः ।अदृश्यौ च शरौघैस्तौ निघ्नतामितरेतरम् ॥ ६९ ॥

Segmented

तौ वृषौ इव नर्दन्तौ नर-सिंहौ महा-रथा सायक-ओघ-प्रतिच्छन्नम् चक्रतुः खम् अजिह्मगैः अदृश्यौ च शर-ओघैः तौ निघ्नताम् इतरेतरम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
वृषौ वृष pos=n,g=m,c=1,n=d
इव इव pos=i
नर्दन्तौ नर्द् pos=va,g=m,c=1,n=d,f=part
नर नर pos=n,comp=y
सिंहौ सिंह pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
सायक सायक pos=n,comp=y
ओघ ओघ pos=n,comp=y
प्रतिच्छन्नम् प्रतिच्छद् pos=va,g=n,c=2,n=s,f=part
चक्रतुः कृ pos=v,p=3,n=d,l=lit
खम् pos=n,g=n,c=2,n=s
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
अदृश्यौ अदृश्य pos=a,g=m,c=1,n=d
pos=i
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
तौ तद् pos=n,g=m,c=1,n=d
निघ्नताम् निहन् pos=v,p=3,n=d,l=lan
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s