Original

अथान्यद्धनुरादाय सूतपुत्रः प्रतापवान् ।कर्णोऽपि द्विषतां हन्ता छादयामास फल्गुनम् ।सायकैर्बहुसाहस्रैः कृतप्रतिकृतेप्सया ॥ ६८ ॥

Segmented

अथ अन्यत् धनुः आदाय सूतपुत्रः प्रतापवान् कर्णो ऽपि द्विषताम् हन्ता छादयामास फल्गुनम् सायकैः बहु-साहस्रैः कृत-प्रतिकृ-ईप्सया

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
हन्ता हन्तृ pos=a,g=m,c=1,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
बहु बहु pos=a,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
कृत कृ pos=va,comp=y,f=part
प्रतिकृ प्रतिकृ pos=va,comp=y,f=part
ईप्सया ईप्सा pos=n,g=f,c=3,n=s