Original

वधार्थं चास्य समरे सायकं सूर्यवर्चसम् ।चिक्षेप त्वरया युक्तस्त्वराकाले धनंजयः ॥ ६६ ॥

Segmented

वध-अर्थम् च अस्य समरे सायकम् सूर्य-वर्चसम् चिक्षेप त्वरया युक्तः त्वरा-काले धनंजयः

Analysis

Word Lemma Parse
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
सायकम् सायक pos=n,g=m,c=2,n=s
सूर्य सूर्य pos=n,comp=y
वर्चसम् वर्चस् pos=n,g=m,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
त्वरया त्वरा pos=n,g=f,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
त्वरा त्वरा pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s