Original

ततः पार्थो धनुश्छित्त्वा विव्याधैनं स्तनान्तरे ।सायकैर्नवभिर्वीरस्त्वरमाणो धनंजयः ॥ ६५ ॥

Segmented

ततः पार्थो धनुः छित्त्वा विव्याध एनम् स्तनान्तरे सायकैः नवभिः वीरः त्वरमाणः धनंजयः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
विव्याध व्यध् pos=v,p=3,n=s,l=lit
एनम् एनद् pos=n,g=m,c=2,n=s
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
नवभिः नवन् pos=n,g=m,c=3,n=p
वीरः वीर pos=n,g=m,c=1,n=s
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s