Original

रुधिरोक्षितसर्वाङ्गः सूतपुत्रः प्रतापवान् ।शरैः पञ्चाशता वीरः फल्गुनं प्रत्यविध्यत ।तस्य तल्लाघवं दृष्ट्वा नामृष्यत रणेऽर्जुनः ॥ ६४ ॥

Segmented

रुधिर-उक्ः-सर्व-अङ्गः सूतपुत्रः प्रतापवान् शरैः पञ्चाशता वीरः फल्गुनम् प्रत्यविध्यत तस्य तल् लाघवम् दृष्ट्वा न अमृष्यत रणे ऽर्जुनः

Analysis

Word Lemma Parse
रुधिर रुधिर pos=n,comp=y
उक्ः उक्ष् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
पञ्चाशता पञ्चाशत् pos=n,g=f,c=3,n=s
वीरः वीर pos=n,g=m,c=1,n=s
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
प्रत्यविध्यत प्रतिव्यध् pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
तल् तद् pos=n,g=n,c=2,n=s
लाघवम् लाघव pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s