Original

तान्कर्णः प्रतिविव्याध षष्ट्या षष्ट्या महारथः ।तद्युद्धमभवद्राजन्कर्णस्य बहुभिः सह ॥ ६१ ॥

Segmented

तान् कर्णः प्रतिविव्याध षष्ट्या षष्ट्या महा-रथः तद् युद्धम् अभवद् राजन् कर्णस्य बहुभिः सह

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्रतिविव्याध प्रतिव्यध् pos=v,p=3,n=s,l=lit
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
सह सह pos=i