Original

सात्वतश्च त्रिभिर्बाणैः कर्णं विव्याध मारिष ।भीमसेनस्त्रिभिश्चैव पुनः पार्थश्च सप्तभिः ॥ ६० ॥

Segmented

सात्वतः च त्रिभिः बाणैः कर्णम् विव्याध मारिष भीमसेनः त्रिभिः च एव पुनः पार्थः च सप्तभिः

Analysis

Word Lemma Parse
सात्वतः सात्वत pos=n,g=m,c=1,n=s
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
मारिष मारिष pos=n,g=m,c=8,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
पुनः पुनर् pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p