Original

ततः कृष्णो महाबाहू रजतप्रतिमान्हयान् ।हयज्ञश्चोदयामास जयद्रथरथं प्रति ॥ ६ ॥

Segmented

ततः कृष्णो महा-बाहुः रजत-प्रतिमा हयान् हय-ज्ञः चोदयामास जयद्रथ-रथम् प्रति

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
रजत रजत pos=n,comp=y
प्रतिमा प्रतिमा pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
हय हय pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
जयद्रथ जयद्रथ pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i