Original

तं पार्थो दशभिर्बाणैः प्रत्यविध्यद्रणाजिरे ।सूतपुत्रं महाबाहुः सर्वसैन्यस्य पश्यतः ॥ ५९ ॥

Segmented

तम् पार्थो दशभिः बाणैः प्रत्यविध्यद् रण-अजिरे सूतपुत्रम् महा-बाहुः सर्व-सैन्यस्य पश्यतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
प्रत्यविध्यद् प्रतिव्यध् pos=v,p=3,n=s,l=lan
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
पश्यतः दृश् pos=va,g=n,c=6,n=s,f=part