Original

तं कर्णः संयुगे राजन्प्रत्यवारयदाशुगैः ।मिषतो भीमसेनस्य सात्वतस्य च भारत ॥ ५८ ॥

Segmented

तम् कर्णः संयुगे राजन् प्रत्यवारयद् आशुगैः मिषतो भीमसेनस्य सात्वतस्य च भारत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रत्यवारयद् प्रतिवारय् pos=v,p=3,n=s,l=lan
आशुगैः आशुग pos=n,g=m,c=3,n=p
मिषतो मिष् pos=va,g=m,c=6,n=s,f=part
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
सात्वतस्य सात्वत pos=n,g=m,c=6,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s