Original

हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली ।आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ॥ ५७ ॥

Segmented

हत-भूयिष्ठ-योधम् तत् कृत्वा तव बलम् बली आससाद दुराधर्षः सैन्धवम् सत्य-विक्रमः

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
भूयिष्ठ भूयिष्ठ pos=a,comp=y
योधम् योध pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
तव त्वद् pos=n,g=,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s
बली बलिन् pos=a,g=m,c=1,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
दुराधर्षः दुराधर्ष pos=a,g=m,c=1,n=s
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s