Original

ते महास्त्राणि दिव्यानि तत्र राजन्व्यदर्शयन् ।धनंजयस्य गात्रेषु शूराः परिघबाहवः ॥ ५६ ॥

Segmented

ते महा-अस्त्राणि दिव्यानि तत्र राजन् व्यदर्शयन् धनंजयस्य गात्रेषु शूराः परिघ-बाहवः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
तत्र तत्र pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
व्यदर्शयन् विदर्शय् pos=v,p=3,n=p,l=lan
धनंजयस्य धनंजय pos=n,g=m,c=6,n=s
गात्रेषु गात्र pos=n,g=n,c=7,n=p
शूराः शूर pos=n,g=m,c=1,n=p
परिघ परिघ pos=n,comp=y
बाहवः बाहु pos=n,g=m,c=1,n=p