Original

त एनमभिनर्दन्तो विधुन्वाना धनूंषि च ।सिषिचुर्मार्गणैर्घोरैर्गिरिं मेघा इवाम्बुभिः ॥ ५५ ॥

Segmented

त एनम् अभिनर्दन्तो विधुन्वाना धनूंषि च सिषिचुः मार्गणैः घोरैः गिरिम् मेघा इव अम्बुभिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
एनम् एनद् pos=n,g=m,c=2,n=s
अभिनर्दन्तो अभिनर्द् pos=va,g=m,c=1,n=p,f=part
विधुन्वाना विधू pos=va,g=m,c=1,n=p,f=part
धनूंषि धनुस् pos=n,g=n,c=2,n=p
pos=i
सिषिचुः सिच् pos=v,p=3,n=p,l=lit
मार्गणैः मार्गण pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
गिरिम् गिरि pos=n,g=m,c=2,n=s
मेघा मेघ pos=n,g=m,c=1,n=p
इव इव pos=i
अम्बुभिः अम्बु pos=n,g=n,c=3,n=p