Original

श्लिष्टं तु सर्वतश्चक्रू रथमण्डलमाशु ते ।सूर्यास्तमयमिच्छन्तस्त्वरमाणा महारथाः ॥ ५४ ॥

Segmented

श्लिष्टम् तु सर्वतस् चक्रुः रथ-मण्डलम् आशु ते सूर्य-अस्तमयम् इच्छमानाः त्वरमाणाः महा-रथाः

Analysis

Word Lemma Parse
श्लिष्टम् श्लिष् pos=va,g=n,c=2,n=s,f=part
तु तु pos=i
सर्वतस् सर्वतस् pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
रथ रथ pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
आशु आशु pos=i
ते तद् pos=n,g=m,c=1,n=p
सूर्य सूर्य pos=n,comp=y
अस्तमयम् अस्तमय pos=n,g=m,c=2,n=s
इच्छमानाः इष् pos=va,g=m,c=1,n=p,f=part
त्वरमाणाः त्वर् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p