Original

त एनमभिगर्जन्तो विध्यन्तश्च पुनः पुनः ।विधुन्वन्तश्च चापानि सर्वतः पर्यवारयन् ॥ ५३ ॥

Segmented

त एनम् अभिगर्जन्तो व्यध् च पुनः पुनः विधू च चापानि सर्वतः पर्यवारयन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
एनम् एनद् pos=n,g=m,c=2,n=s
अभिगर्जन्तो अभिगर्ज् pos=va,g=m,c=1,n=p,f=part
व्यध् व्यध् pos=va,g=m,c=1,n=p,f=part
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
विधू विधू pos=va,g=m,c=1,n=p,f=part
pos=i
चापानि चाप pos=n,g=n,c=2,n=p
सर्वतः सर्वतस् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan