Original

तं द्रौणिः पञ्चविंशत्या वृषसेनश्च सप्तभिः ।दुर्योधनश्च विंशत्या कर्णशल्यौ त्रिभिस्त्रिभिः ॥ ५२ ॥

Segmented

तम् द्रौणिः पञ्चविंशत्या वृषसेनः च सप्तभिः दुर्योधनः च विंशत्या कर्ण-शल्यौ त्रिभिः त्रिभिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
वृषसेनः वृषसेन pos=n,g=m,c=1,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
कर्ण कर्ण pos=n,comp=y
शल्यौ शल्य pos=n,g=m,c=1,n=d
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p