Original

अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च ।एकैकं नवभिर्बाणैः सर्वानेव समर्पयत् ॥ ५१ ॥

Segmented

अस्त्रैः अस्त्राणि संवार्य द्रौणेः शारद्वतस्य च एकैकम् नवभिः बाणैः सर्वान् एव समर्पयत्

Analysis

Word Lemma Parse
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
संवार्य संवारय् pos=vi
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
शारद्वतस्य शारद्वत pos=n,g=m,c=6,n=s
pos=i
एकैकम् एकैक pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
समर्पयत् समर्पय् pos=v,p=3,n=s,l=lan