Original

तत्र पार्थस्य शूरस्य बाह्वोर्बलमदृश्यत ।इषूणामक्षयत्वं च धनुषो गाण्डिवस्य च ॥ ५० ॥

Segmented

तत्र पार्थस्य शूरस्य बाह्वोः बलम् अदृश्यत इषूणाम् अक्षय-त्वम् च धनुषो गाण्डिवस्य च

Analysis

Word Lemma Parse
तत्र तत्र pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
शूरस्य शूर pos=n,g=m,c=6,n=s
बाह्वोः बाहु pos=n,g=m,c=6,n=d
बलम् बल pos=n,g=n,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
इषूणाम् इषु pos=n,g=m,c=6,n=p
अक्षय अक्षय pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
धनुषो धनुस् pos=n,g=n,c=6,n=s
गाण्डिवस्य गाण्डिव pos=n,g=n,c=6,n=s
pos=i