Original

नास्तमेति यथा सूर्यो यथा सत्यं भवेद्वचः ।चोदयाश्वांस्तथा कृष्ण यथा हन्यां जयद्रथम् ॥ ५ ॥

Segmented

न आस्तम् एति यथा सूर्यो यथा सत्यम् भवेद् वचः चोदय अश्वान् तथा कृष्ण यथा हन्याम् जयद्रथम्

Analysis

Word Lemma Parse
pos=i
आस्तम् अस् pos=v,p=2,n=d,l=lan
एति pos=v,p=3,n=s,l=lat
यथा यथा pos=i
सूर्यो सूर्य pos=n,g=m,c=1,n=s
यथा यथा pos=i
सत्यम् सत्य pos=a,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
वचः वचस् pos=n,g=n,c=1,n=s
चोदय चोदय् pos=v,p=2,n=s,l=lot
अश्वान् अश्व pos=n,g=m,c=2,n=p
तथा तथा pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
यथा यथा pos=i
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s