Original

स विद्ध्वा दशभिः पार्थं वासुदेवं च सप्तभिः ।अतिष्ठद्रथमार्गेषु सैन्धवं परिपालयन् ॥ ४७ ॥

Segmented

स विद्ध्वा दशभिः पार्थम् वासुदेवम् च सप्तभिः अतिष्ठद् रथ-मार्गेषु सैन्धवम् परिपालयन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विद्ध्वा व्यध् pos=vi
दशभिः दशन् pos=n,g=m,c=3,n=p
पार्थम् पार्थ pos=n,g=m,c=2,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
अतिष्ठद् स्था pos=v,p=3,n=s,l=lan
रथ रथ pos=n,comp=y
मार्गेषु मार्ग pos=n,g=m,c=7,n=p
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
परिपालयन् परिपालय् pos=va,g=m,c=1,n=s,f=part