Original

सिंहलाङ्गूलकेतुस्तु दर्शयञ्शक्तिमात्मनः ।शारद्वतीसुतो राजन्नर्जुनं प्रत्यवारयत् ॥ ४६ ॥

Segmented

सिंह-लाङ्गूल-केतुः तु दर्शयञ् शक्तिम् आत्मनः शारद्वती-सुतः राजन्न् अर्जुनम् प्रत्यवारयत्

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
लाङ्गूल लाङ्गूल pos=n,comp=y
केतुः केतु pos=n,g=m,c=1,n=s
तु तु pos=i
दर्शयञ् दर्शय् pos=va,g=m,c=1,n=s,f=part
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
शारद्वती शारद्वती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
प्रत्यवारयत् प्रतिवारय् pos=v,p=3,n=s,l=lan