Original

तानस्तानस्यमानांश्च किरीटी युद्धदुर्मदः ।द्विधा त्रिधाष्टधैकैकं छित्त्वा विव्याध तान्रणे ॥ ४५ ॥

Segmented

तान् अस्तान् अस् च किरीटी युद्ध-दुर्मदः द्विधा त्रिधा अष्टधा एकैकम् छित्त्वा विव्याध तान् रणे

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अस्तान् अस् pos=va,g=m,c=2,n=p,f=part
अस् अस् pos=va,g=m,c=2,n=p,f=part
pos=i
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s
द्विधा द्विधा pos=i
त्रिधा त्रिधा pos=i
अष्टधा अष्टधा pos=i
एकैकम् एकैक pos=n,g=m,c=2,n=s
छित्त्वा छिद् pos=vi
विव्याध व्यध् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s