Original

ते भुजैर्भोगिभोगाभैर्धनूंष्यायम्य सायकान् ।मुमुचुः सूर्यरश्म्याभाञ्शतशः फल्गुनं प्रति ॥ ४४ ॥

Segmented

ते भुजैः भोगि-भोग-आभैः धनुस् आयत्य सायकान् मुमुचुः सूर्य-रश्मि-आभान् शतशः फल्गुनम् प्रति

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
भुजैः भुज pos=n,g=m,c=3,n=p
भोगि भोगिन् pos=n,comp=y
भोग भोग pos=n,comp=y
आभैः आभ pos=a,g=m,c=3,n=p
धनुस् धनुस् pos=n,g=n,c=2,n=p
आयत्य आयम् pos=vi
सायकान् सायक pos=n,g=m,c=2,n=p
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
सूर्य सूर्य pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
आभान् आभ pos=a,g=m,c=2,n=p
शतशः शतशस् pos=i
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i